金刚般若波罗蜜经(梵文)

来源:百度文库 编辑:神马文学网 时间:2024/04/28 15:48:46

金刚般若波罗蜜经(梵文)

Vajracchedika-prajñāpāramitā-sūtra||?amo bhagavatyā āryaprajñāpāramitāyai||

eva? mayā ?rutam| ekasmin samaye bhagavān ?rāvastyā? viharati sma jetavane'nāthapi??adasyārāme mahatā bhik?usa?ghena sārtha? trayoda?abhirbhik?u?atai? sa?bahulai?ca bodhisattvairmahāsattvai?| atha khalu bhagavān pūrvāh?akālasamaye nivāsya pātracīvaramādāya ?rāvastī? mahānagarī? pi??āya prāvik?at| atha khalu bhagavān ?rāvastī? mahānagarī? pi??āya caritvā k?tabhaktak?tya? pa?cādbhaktapi??apātapratikrānta? pātracīvara? prati?āmya pādau prak?ālya nya?īdatprajñapta evāsane parya?kamābhujya ?ju? kāya? pra?idhāya pratimukhī? sm?timupasthāpya| atha khalu sa?bahulā bhik?avo yena bhagavā?stenopasa?krāman| upasa?kramya bhagavata? pādau ?irobhirabhivandya bhagavanta? tri?pradak?i?īk?tya ekānte nya?īdan||1||

 

tena khalu puna? samayenāyu?mān subhutistasyāmeva par?adi sa?nipatito'bhūtsa?ni?a??a?| atha khalvāyu?mān subhūtirutthāyāsanādekā?samuttarāsa?ga? k?tvā dak?i?a? jānuma??ala? p?thivyā? prati??hāpya yena bhagavā?stenāñjali? pra?amya bhagavantametadavocat- ā?carya? bhagavan, paramā?carya? sugata, yāvadeva tathāgatenārhatā samyaksa?buddhena bodhisattvā mahāsattvā anuparig?hītā? parame?ānugrahe?a| ā?carya? bhagavan yāvadeva tathāgatenārhatā samyaksa?buddhena bodhisattvā mahāsattvā? parīnditā? paramayā parīndanayā| tatkatha? bhagavan bodhisattvayānasa?prasthitena kulaputre?a vā kuladuhitrā vā sthātavya? katha? pratipattavya? katha? citta? pragrahītavyam ?

 

evamukte bhagavānāyu?manta? subhūtimetadavocat- sādhu sādhu subhūte, evametatsubhūte, evametadyathā vadasi| anuparig?hītāstathāgatena bodhisattvā mahāsattvā? parame?ānugrahe?a| parīnditāstathāgatena bodhisattvā mahāsattvā? paramayā parīndanayā| tena hi subhūte ???u, sādhu ca su??hu ca manasi kuru, bhā?i?ye'ha? te-yathā bodhisattvayānasa?prasthitena sthātavya? yathā pratipattavya? yathā citta? pragrahītavyam| eva? bhagavan ityāyu?yān subhūtirbhagavata? pratya?rau?īt||2||

 bhagavānasyaitadavocat-iha subhūte bodhisattvayānasa?prasthitenaiva cittamutpādayitavyam-yāvanta? subhūte sattvā? sattvadhātau sattvasa?grahe?a sa?g?hītā a??ajā vā jarāyujā vā sa?svedajā vā aupapādukā vā rūpi?o vā arūpi?o vā sa?jñino vā asa?jñino vā naivasa?jñino nāsa?jñino vā, yāvān ka?citsattvadhātu? prajñapyamāna? prajñapyate, te ca mayā sarve'nupadhi?e?e nirvā?adhātau parinirvāpayitavyā?| evamaparimā?ānapi sattvān parinirvāpya na ka?citsattva? parinirvāpito bhavati| tatkasya heto? ? sacetsubhūte bodhisattvasya sattvasa?jñā pravarteta, na sa bodhisattva iti vaktavya?| tatkasya heto? ? na sa subhūte bodhisattvo vaktavyo yasya sattvasa?jñā pravarteta, jīvasa?jñā vā pudgalasa?jñā va pravarteta||3||

       api tu khalu puna? subhute na bodhisattvena vastuprati??hitena dāna? dātavyam, na kvacitprati??hitena dāna? dātavyam| na rūpaprati??hitena dāna? dātavyam| na ?abdagandharasaspra??avyadharme?u prati??hitena dāna? dātavyam| eva? hi sūbhūte bodhisattvena mahāsattvena dāna? dātavya? yathā na nimittasa?jñāyāmapi pratiti??het| tatkasya heto? ? ya? subhūte bodhisattvo'prati??hito dāna? dadāti, tasya subhūte pu?yaskandhasya na sukara? pramā?āmudgrahītum| tatki? manyase subhūte sukara? pūrvasyā? di?i ākā?asya pramā?amudgrahītum ? subhūtirāha-no hīda? bhagavan| bhagavānāha- eva? dak?i?apa?cimottarāsu adha ūrdhva? digvidik?u samantādda?asu dik?u sukaramākā?asya pramā?amudgrahītum ? subhūtirāha-no hīda? bhagavan| bhagavānāha-evameva subhūte yo bodhisattvo'prati??hito dāna? dadāti, tasya subhūte pu?yaskandhasya na sukara? pramā?amudgrahītum| eva? hi subhūte bodhisattvayānasa?prasthitena dāna? dātavya? yathā na nimittasa?jñāyāmapi pratiti??het||4||

         tatki? manyase subhūte lak?a?asa?padā tathāgato dra??avya? ? subhūtirāha-no hīda? bhagavan| na lak?a?asa?padā tathāgato dra??avya?| tatkasya heto? ? yā sā bhagavan lak?a?asa?pattathāgatena bhā?itā saivālak?a?asa?pat| evamukte bhagavānāyu?manta? subhūtimetadavocat yāvatsubhūte lak?a?asa?pat tāvanm??ā, yāvadalak?a?asa?pat tāvanna m??eti hi lak?a?ālak?a?atastathāgato dra??avya?||5||

        evamukte āyu?mān subhūtirbhagavantametadavocat- asti bhagavan| kecitsattvā bhavi?yantyanāgate'dhvani pa?cime kāle pa?cime samaye pa?cimāyā? pañca?atyā? saddharmavipralopakāle vartamāne, ye ime?veva?rūpe?u sūtrāntapade?u bhā?yamā?e?u bhūtasa?jñāmutpādayi?yanti| api tu khalu puna? subhūte bhavi?yantyanāgate'dhvani bodhisattvā mahāsattvā? pa?cime kāle pa?cime samaye pa?cimāyā? pañca?atyā? saddharmavipralope vartamāne gu?avanta? ?īlavanta? prajñāvanta?ca bhavi?yanti, ye ime?veva?rūpe?u sūtrāntapade?u bhā?yamā?e?u bhūtasa?jñāmutpāadayi?yanti| na khalu punaste subhūte bodhisattvā mahāsattvā ekabuddhaparyupāsitā bhavi?yanti, naikabuddhāvaropitaku?alamūlā bhavi?yanti| api tu khalu puna? subhūte anekabuddha?atasahasraparyupāsitā anekabuddha?atasahasrāvaropitaku?alamūlāste bodhisattvā mahāsattvā bhavi?yanti, ye ime?veva?rūpe?u sūtrāntapade?u bhā?yamā?e?u ekacittaprasādamapi pratilapsyante| jñātāste subhūte tathāgatena buddhajñānena, d???āste subhūte tathāgatena buddhacak?u?ā, buddhāste subhūte tathāgatena| sarve te subhūte aprameyamasa?khyeya? pu?yaskandha? prasavi?yanti pratigrahī?yanti| tatkasya heto? ? na hi subhūte te?ā? bodhisattvānā? mahāsattvānāmātmasa?jñā pravartate, na sattvasa?jñā, na jīvasa?jñā, na pudgalasa?jñā pravartate| nāpi te?ā? subhūte bodhisattvānā? mahāsattvānā? dharmasa?jñā pravartate| eva? nādharmasa?jñā| nāpi te?ā? subhūte sa?jñā nāsa?jñā pravartate| tatkasya heto? ? sacetsubhūte te?ā? bodhisattvānā? mahāsattvānā? dharmasa?jñā pravarteta, sa eva te?āmātmagrāho bhavet, sattvagrāho jīvagrāha? pudgalagrāho bhavet| sacedadharmasa?jñā pravarteta, sa eva te?āmātmagrāho bhavet, sattvagrāho jīvagrāha? pudgalagrāha iti| tatkasya heto? ? na khalu puna? subhūte bodhisattvena mahāsattvena dharma udgrahītavyo nādharma?| tasmādiya? tathāgatena sa?dhāya vāgbhā?itā-kolopama? dharmaparyāyamājānadbhidharmā eva prahātavyā? prāgevādharmā iti||6||

     punarapara? bhagavānāyu?manta? subhūtimetadavocat- tatki? manyase subhūte, asti sa ka?ciddharmo yastathāgatenānuttarā samyaksa?bodhirityabhisa?buddha?, ka?cidvā dharmastathāgatena de?ita? ? evamukte āyu?mān subhūtirbhagavantametadavocat-yathāha? bhagavan bhagavato bhā?itasyārthamājānāmi, nāsti sa ka?ciddharmo yastathāgatena anuttarā samyaksa?bodhirityabhisa?buddha?, nāsti dharmo yastathāgatena de?ita?| tatkasya heto? ? yo'sau tathāgatena dharmo'bhisa?buddho de?ito vā, agrāhya? so'nabhilapya?| na sa dharmo nādharma?| tatkasya heto? ? asa?sk?taprabhāvitā hyāryapudgalā?||7||

      bhagavānāha- tatki? manyase subhūte ya? ka?citkulaputro vā kuladuhitā vā ima? trisāhasramahāsāhasra? lokadhātu? saptaratnaparipūr?a? k?tvā tathāgatebhyo'rhadbhaya? samyaksa?buddhebhyo dāna? dadyāt, api nu sa kulaputro vā kuladuhitā vā tatonidāna? bahu pu?yaskandha? prasunuyāt| subhūtirāha-bahu bhagavan, bahu sugata sa kulaputro vā kuladuhitā vā tatonidāna? pu?yaskandha? prasunuyāt| tatkasya heto? ? yo'sau bhagavan pu?yaskandhastathāgatena bhā?ita?, askandha? sa tathāgatena bhā?ita?| tasmāttathāgato bhā?ate- pu?yaskandha? pu?yaskandha iti| bhagavānāha-ya?ca khalu puna? subhūte kulaputro vā kuladuhitā va ima? trisāhasramahāsāhasra? lokadhātu? saptaratnaparipūr?a? k?tvā tathāgatebhyo'rhadbhya? samyaksa?buddhebhyo dāna? dadyāt, ya?ca ito dharmaparyāyādanta?a?catu?pādikāmapi gāthāmudg?hya parebhyo vistare?a de?ayet sa?prakā?ayet, ayameva tatonidāna? bahutara? pu?yaskandha? prasunuyādaprameyasa?khyeyam| tatkasya heto? ? atonirjātā hi subhūte tathāgatānāmarhatā? samyaksa?buddhānāmanuttarā samyaksa?bodhi?, atonirjātā?ca buddhā bhagavanta?| tatkasya heto? ? buddhadharmā buddhadharmā iti subhūte abuddhadharmā?caiva te tathāgatena bhā?itā?| tenocyante buddhadharmā iti||8||

      tatki? manyase subhūte api nu srotaāpannasyaiva? bhavati-mayā srotaāpattiphala? prāptamiti? subhūtirāha-no hīda? bhagavan| na srotaāpannasyaiva? bhavati-mayā srotaāpattiphala? prāptamiti| tatkasya heto? ? na hi sa bhagavan ka?ciddharmamāpanna?, tenocyate srotaāpanna iti| na rūpamāpanno na ?abdān na gandhān na rasān na spra??avyān dharmānāpanna?| tenocyate srotaāpanna iti| sacedbhagavan srotaāpannasyaiva? bhavet- mayā srotaāpattiphala? prāptamiti, sa eva tasyātmagrāho bhavet, sattvagrāho jīvagrāha? pudgalagrāho bhavediti||

      bhagavānāha- taki? manyase subhūte api nu sak?dāgāmina eva? bhavati-mayā sak?dāgāmiphala? prāptamiti ? subhūtirāha-no hīda? bhagavan| sa sak?dāgāmina eva? bhavati-mayā sak?dāgāmiphala? prāptamiti| tatkasya heto? ? na hi sa ka?ciddharmo ya? sak?dāgāmitvamāpanna?| tenocyate sak?dāgāmīti||

       bhagavānāha-tatki? manyase subhūte api nu anāgāmina eva? bhavati-mayānāgāmiphala? prāptamiti ? subhūtirāha-no hīda? bhagavan| na anāgāmina eva? bhavati-mayā anāgāmiphala? prāptamiti| tatkasya heto? ? na hi sa bhagavan ka?ciddharmo yo'nāgāmitvamāpanna?| tenocyate anāgāmīti||

       bhagavānāha- tatki? manyase subhūte api nu arhata eva? bhavati-mayā arhattva? prāptamiti ? subhūtirāha-no hīda? bhagavan| nārhata eva? bhavati-mayā arhattva? prāptamiti| tatkasya heto? ? na hi sa bhagavan ka?ciddharmo yo'rhannāma| tenocyate-arhanniti| sacedbhagavan arhata eva? bhavet-mayā arhattva? prāptamiti, sa eva tasyātmagrāho bhavet, sattvagrāho jīvagrāha? pudgalagrāho bhavet| tatkasya heto? ? ahamasmi bhagava?stathāgatenārhatā samyaksa?buddhena ara?āvihāri?āmagryo nirdi??a?| ahamasmi bhagavan arhan vītarāga?| na ca me bhagavanneva? bhavati- arhannasmyaha? vītarāga iti| sacenmama bhagavanneva? bhavet-mayā arhattva? prāptamiti, na mā? tathāgato vyākari?yadara?āvihāri?āmagrya? subhūti? kulaputro na kvacidviharati, tenocyate ara?āvihārī ara?āvihārīti||9||

       bhagavānāha-tatki? manyase subhūte-asti sa ka?ciddharmo yastathāgatena dīpa?karasya tathāgatasyārhata-samyaksa?buddhasyāntikādudg?hīta? ? subhūtirāha- no hīda? bhagavan| nāsti sa ka?ciddharmo yastathāgatena dīpa?karasya tathāgatasyārhata? samyaksa?buddhasyāntikādudg?hīta?||

       bhagavānāha-ya? ka?citsubhūte bodhisattva eva? vadet-aha? k?etravyūhān ni?pādayi?yāmīti, sa vitatha? vadet| tatkasya heto? ? k?etravyūhā? k?etravyūhā iti subhūte avyūhāste tathāgatena bhā?itā?| tenocyante k?etravyūhā iti| tasmāttarhi subhūte bodhisattvena mahāsattvena evamaprati??hita? cittamutpādayitavya? yanna kvacitprati??hita? cittamutpādayitavyam| na rūpaprati??hita? cittamutpādayitavya? na ?abdagandharasaspra??avyadharmaprati??hita? cittamutpādayitavyam| tadyathāpi nāma subhūte puru?o bhavedupetakāyo mahākāyo yattasyaiva? rūpa ātmabhāva? syāt tadyathāpi nāma sumeru? parvatarāja?| tatki? manyase subhūte api nu mahān sa ātmabhāvo bhavet ? subhūtirāha-mahān sa bhagavān, mahān sugata sa ātmabhāvo bhavet| tatkasya heto? ? ātmabhāva ātmabhāva iti bhagavan na bhāva? sa tathāgatena bhā?ita?| tenocyata ātmabhāva iti| na hi bhagavan sa bhāvo nābhāva?| tenocyate ātmabhāva iti||10||

 

bhagavānāha- tatki? manyase subhūte-yāvatyo ga?gāyā? mahānadyā? vālukāstāvatya eva ga?gānadyo bhaveyu? ? tāsu yā vālukā?, api nu tā bahvayo bhaveyu? ? subhūtirāha-tā eva tāvadbhagavan bahvayo ga?gānadyo bhaveyu?, prāgeva yāstāsu ga?gānadī?u vālukā?| bhagavānāha- ārocayāmi te subhūte, prativedayāmi te| yāvatyastāsu ga?gānadī?u vālukā bhaveyustāvato lokadhātūn ka?cideva strī vā puru?o vā saptaratnaparipur?a? k?tvā tathāgatebhyo'rhadbhaya? samyaksa?buddhebhyo dāna? dadyāt, tat ki? manyase subhūte-api nu sā strī vā puru?o vā tatonidāna? bahu pu?yaskandha? prasunuyāt ? subhūtirāha-bahu bhagavan, bahu sugata strī vā puru?o vā tatonidāna? pu?yaskandha? prasunuyādaprameyamasa?khyeyam| bhagavānāha- ya?ca khalu puna? subhūte strī vā puru?o vā tāvato lokadhātūn saptaratnaparipūr?a? k?tvā tathāgatebhyo'rhadbhaya? samyaksa?buddhebhyo dāna? dadyāt, ya?ca kulaputro vā kuladuhitā vā ito dharmaparyāyādanta?a?catu?pādikāmapi gāthāmudg?hya parebhyo de?ayet sa?prakā?ayet, ayameva tatonidāna? bahutara? pu?yaskandha? prasunuyādaprameyamasa?khyeyam||11||

           api tu khalu puna? subhute yasmin p?thivīprade?e ito dharmaparyāyādanta?a?catu?pādikāmapi gāthāmudg?hya bhā?yeta vā sa?prakā?yeta vā, sa p?thivīprade?a?caityabhūto bhavet sadevamānu?āsurasya lokasya, ka? punarvādo ye ima? dharmaparyāya? sakalasamāpta? dhārayi?yanti vācayi?yanti paryavāpsyanti, parebhya?ca vistare?a sa?prakā?ayi?yanti| parame?a te subhūte ā?carye?a samanvāgatā bhavi?yanti| tasmi??ca subhūte p?thivīprade?e ?āstā viharatyanyatarānyataro vā vijñagurusthānīya?||12||

         evamukte āyu?mān subhūtirbhagavantametadavocat-ko nāma aya? bhagavan dharmaparyāya?, katha? caina? dhārayāmi ? evamukte bhagavānāyu?manta? subhūtimetadavocat- prajñāpāramitā nāmāya? subhūte dharmaparyāya?| eva? caina? dhāraya| tatkasya heto? ? yaiva subhūte prajñāpāramitā tathāgatena bhā?itā, saiva apāramitā tathāgatena bhā?itā| tenocyate prajñāpāramiteti||

       tatki? manyase subhūte-api nu asti sa ka?ciddharmo yastathāgatena bhā?ita? ? subhūtirāha-no hīda? bhagavan| nāsti sa ka?ciddharmo yastathāgatena bhā?ita?||

       bhagavānāha-tatki? manyase subhūte-yāvat trisāhasramahāsāhasre lokadhātau p?thivīraja? kaccit, tadbahu bhavet ? subhūtirāha-bahu bhagavan, bahu sugata p?thivīrajo bhavet| tatkasya heto? ? yattadbhagavan p?thivīrajastathāgatena bhā?itam, arajastadbhagava?stathāgatena bhā?itam| tenocyate p?thivīraja iti| yo'pyasau lokadhātustathāgatena bhā?ita?, adhātu? sa tathāgatena bhā?ita?| tenocyate lokadhāturiti||

          bhagavānāha- tatki? manyase subhūte dvātri??anmahāpuru?alak?a?aistathāgato'rhan samyaksa?buddho dra??avya? ? subhūtirāha-no hīda? bhagavan| dvātri??anmahāpuru?alak?a?aistathāgato'rhan samyaksa?buddho dra??avya?| tatkasya heto? ? yāni hi tāni bhagavan dvātri??anmahāpuru?alak?a?āni tathāgatena bhā?itāni, alak?a?āni tāni bhagava?stathāgatena bhā?itāni| tenocyante dvātri??anmahāpuru?alak?a?ānīti||

       bhagavānāha-ya?ca khalu puna? subhūte strī vā puru?o vā dine dine ga?gānadīvālukāsamānātmabhāvān parityajet, eva? parityajan ga?gānadīvālukāsamān kalpā?stānātmabhāvān parityajet, ya?ca ito dharmaparyāyadanta?a?catu?pādikāmapi gāthāmudg?hyaparebhyo de?ayet sa?prakā?ayet, ayameva tatonidāna? bahutara? pu?yaskandha? prasunuyādaprameyamasa?khyeyam||13||

       atha khalvāyu?mān subhūtirdharmavegenā?rū?i prāmuñcat| so'?rū?i pram?jya bhagavantametadavocat-ā?carya? bhagavan, paramā?carya? sugata, yāvadaya? dharmaparyāyastathāgatena bhā?ito'grayānasa?prasthitānā? sattvānāmarthāya, ?re??hayānasa?prasthitānāmarthāya, yato me bhagavan jñānamutpannam| na mayā bhagavan jātveva?rūpo dharmaparyāya? ?rutapūrva?| parame?a te bhagavan ā?carye?a samanvāgatā bodhisattvā bhavi?yanti, ye iha sūtre bhā?yamā?e ?rutvā bhūtasa?jñāmutpādayi?yanti| tatkasya heto? ? yā cai?ā bhagavan bhūtasa?jñā, saiva abhūtasa?jñā| tasmāttathāgato bhā?atebhūtasa?jñā bhūtasa?jñeti||

       na mama bhagavan ā?carya? yadahamima? dharmaparyāya? bhā?yamā?amavakalpayāmi adhimucye| ye'pi te bhagavan sattvā bhavi?yantyanāgate'dhvani pa?cime kāle pa?cime samaye pa?cimāyā? pañca?atyā? saddharmavipralope vartamāne, ye ima? bhagavan dharmaparyāyamudgrahī?yanti dhārayi?yanti vācayi?yanti paryavāpsyanti, parebhya?ca vistare?a sa?prakā?ayi?yanti, te paramā?carye?a samanvāgatā bhavi?yanti| api tu khalu punarbhagavan na te?āmātmasa?jñā pravarti?yate, na sattvasa?jñā na jīvasa?jñā na pudgalasa?jñā pravarti?yate, nāpi te?ā? kācitsa?jñā nāsa?jñā  pravartate| tatkasya heto? ? yā sā bhagavan ātmasa?jñā, saivāsa?jñā| yā sattvasa?jñā jīvasa?jñā pudgalasa?jñā, saivāsa?jñā| tatkasya heto? ? sarvasa?jñāpagatā hi buddha bhagavanta?||

       evamukte bhagavānāyu?manta? subhūtimetadavocat-evametat subhūte, evametat| paramā?caryasamanvāgatāste sattvā bhavi?yanti, ye iha subhūte sūtre bhā?yamā?e notrasi?yanti na sa?trasi?yanti na sa?trāsamāpatsyante| tatkasya heto? ? paramapāramiteya? subhūte tathāgatena bhā?itā yadutāpāramitā| yā? ca subhūte tathāgata? paramapāramitā? bhā?ate, tāmaparimā?ā api buddhā bhagavanto bhā?ante| tenocyante paramapāramiteti||

        api tu khalu puna? subhute yā tathāgatasya k?āntipāramitā, saiva apāramitā| tatkasya heto? ? yadā me subhūte kalirājā a?gapratya?gamā?sānyacchaitsīt, nāsīnme tasmin samaye ātmasa?jñā vā sattvasa?jñā vā jīvasa?jñā vā pudgalasa?jñā vā, nāpi me kācitsa?jñā vā asa?jñā vā babhūva| tatkasya heto? ? sacenme subhūte tasmin samaye ātmasa?jñā abhavi?yat, vyāpādasa?jñāpi me tasmin samaye'bhavi?yat| sacetsattvasa?jñā jīvasa?jñā pudgalasa?jñābhavi?yat, vyāpādasa?jñāpi me tasmin samaye'bhavi?yat| tatkasya heto? ? abhijānāmyaha? subhūte atīte'dhvani pañca jāti?atāni yadaha? k?āntivādī ??irabhūvam| tatrāpi me nātmasa?jñā babhūva, na sattvasa?jñā, na jīvasa?jñā, na pudgalasa?jñā babhūva| tasmāttarhi subhūte bodhisattvena mahāsattvena sarvasa?jñā vivarjayitvā anuttarāyā? samyaksa?bodhau cittamutpādayitavyam| na rūpaprati??hita? cittamutpādayitavyam, na ?abdagandharasaspra??avyadharmaprati??hita? cittamutpādayitavyam, na dharmaprati??hita? cittamutpādayitavyam, nādharmaprati??hita? cittamutpādayitavyam, na kvacitprati??hita? cittamutpādayitavyam| tatkasya heto? ? yatprati??hita? tadevāprati??hitam| tasmādeva tathāgato bhā?ate-aprati??hitena bodhisattvena dāna? dātavyam| na rūpa?abdagandharasaspar?adharmaprati??hitena dāna? dātavyam||

       api tu khalu puna? subhūte bodhisattvena eva?rūpo dānaparityāga? kartavya? sarvasattvānāmarthāya| tatkasya heto? ? yā cai?ā subhūte sattvasa?jñā, saiva asa?jñā| ya eva? te sarvasattvāstathāgatena bhā?itāsta eva asattvā?| tatkasya heto? ? bhūtavādī subhūte tathāgata?, satyavādī tathāvādī ananyathāvādī tathāgata?, na vitathavādī tathāgata?||

       api tu khalu puna? subhūte yastathāgatena dharmo'bhisa?buddho de?ito nidhyāta?, na tatra satya? na m??ā| tadyathāpi nāma subhūte puru?o'ndhakārapravi??o na ki?cidapi pa?yet, eva? vastupatito bodhisattvo dra??avyo yo vastupatito dāna? parityajati| tadyathāpi nāma subhūte cak?u?mān puru?a? prabhātāyā? rātrau sūrye'bhyudgate nānavidhāni rūpā?i pa?yet, evamavastupatito bodhisattvo dra??avyo yo'vastupatito dāna? parityajati||

       api tu khalu puna? subhūte ye kulaputrā vā kuladuhitaro vā ima? dharmaparyāyamudgrahī?yanti dhārayi?yanti vācayi?yanti paryavāpsyanti, parebhya?ca vistare?a sa?prakā?ayi?yanti, jñātāste subhūte tathāgatena buddhajñānena, d???āste subhūte tathāgatena buddhacak?u?ā, buddhāste tathāgatena| sarve te subhūte sattvā aprameyamasa?khyeya? pu?yaskandha? prasavi?yanti pratigrahī?yanti||14||

       ya?ca khalu puna? subhūte strī vā puru?o vā purvāh?akālasamaye ga?gānadīvālukāsamānātmabhāvān parityajet, eva? madhyāhnakālasamaye ga?gānadīvālukāsamānātmabhāvān parityajet, sāyāhnakālasamaye ga?gānadīvālukāsamānātmabhāvān parityajet, anena paryāye?a bahūni kalpako?iniyuta?atasahasrā?yātmabhāvān parityajet, ya?cema? dharmaparyāya? ?rutvā na pratik?ipet, ayameva tatonidāna? bahutara? pu?yaskandha? prasunuyādaprameyamasa?khyeyam, ka? punarvādo yo likhitvā udg?h?īyāddhārayedvācayetparyavāpnuyāt, parebhya?ca vistare?a sa?prakā?ayet||

       api tu khalu puna? subhūte acintyo'tulyo'ya? dharmaparyāya?| aya? ca subhūte dharmaparyāyastathāgatena bhā?ito'grayānasa?prasthitānā? sattvānāmarthāya, ?re??hayānasa?prasthitānā? sattvānāmarthāya| ye ima? dharmaparyāyamudgrahī?yanti dhārayi?yanti vācayi?yanti paryavāpsyanti, parebhya?ca vistare?a sa?prakā?ayi?yanti, jñātāste subhūte tathāgatena buddhajñānena, d???āste subhūte tathāgatena buddhacak?u?ā, buddhāste tathāgatena| sarve te subhūte sattvā aprameye?a pu?yaskandhenā? samanvāgatā bhavi?yanti| acintyenātulyenāmāpyenāparimā?ena pu?yaskandhena samanvāgatā bhavi?yanti| sarve te subhūte sattvā? samā??ena bodhi? dhārayi?yanti vacayi?yanti paryavāpsyanti| tatkasya heto? ? na hi ?akya? subhūte aya? dharmaparyāyo hīnādhimuktiakai? sattvai? ?rotum, nātmad???ikairna sattvad???ikairna jīvad???ikairna pudgalad???ikai?| nābodhisattvapratijñai sattvai? ?akyamaya? dharmaparyāya? ?rotu? vā udgrahītu? vā dhārayitu? vā vācayitu? vā paryavāptu? vā| neda? sthāna? vidyate||

       api tu khalu puna? subhūte yatra p?thivīprade?e ida? sūtra? praka?ayi?yate, pūjanīya? sa p?thivīprade?o bhavi?yati sadevamānu?āsurasya lokasya| vandanīya? pradak?i?īya?ca sa p?thivīprade?o bhavi?yati, caityabhūta? sa p?thivīprade?o bhavi?yati||15||

 api tu ye te subhūte kulaputrā vā kuladuhitaro vā imāneva?rūpān sūtrāntānudgrahī?yanti dhārayi?yanti vācayi?yanti paryavāpsyanti, yoni?a?ca manasikari?yanti, parebhya?ca vistare?a sa?prakā?ayi?yanti, te paribhūtā bhavi?yanti, suparibhūtā?ca bhavi?yanti| tatkasya heto? ? yāni ca te?ā? subhūte sattvānā? paurvajanmikānya?ubhāni karmā?i k?tānyapāyasa?vartanīyāni, d???a eva dharme paribhūtatayā tāni paurvajanmikānya?ubhāni karmā?i k?apayi?yanti, buddhabodhi? cānuprāpsyanti||

         abhijānāmyaha? subhūte atīte'dhvanyasa?khyeyai? kalpairasa?khyeyatarairdīpa?karasya tathāgatasyārhata? samyaksa?buddhasya pare?a paratare?a catura?ītibuddhako?iniyuta?atasahasrā?yabhūvan ye mayārāgitā?, ārāgya na virāgitā?| yacca mayā subhūte te buddhā bhagavanta ārāgitā?, ārāgya na virāgitā?, yacca pa?cime kāle pa?cime samaye pa?cimāyā? pañca?atyā? saddharmavipralopakāle vartamāne imāneva?rūpān sūtrāntānudgrahī?yanti dhārayi?yanti vācayi?yanti paryavāpsyanti, parebhya?ca vistare?a sa?prakā?ayi?yanti, asya khalu puna? subhūte pu?yaskandhasyāntikādasau paurvaka? pu?yaskandha? ?atatamīmapi kalā? nopaiti, sahasratamīmapi ?atasahasratamīmapi ko?imamipi ko?i?atatamīmapi ko?i?atasahasratamīmapi ko?iniyuta?atasahasratamīmapi| sa?khyāmapi kalāmapi ga?anāmapi upamāmapi upani?adamapi yāvadaupamyamapi na k?amate||

      sacetpuna? subhūte te?ā? kulaputrā?ā? kuladuhit??ā? vā aha? pu?yaskandha? bhā?eyam, yāvatte kulaputrā vā kuladuhitaro vā tasmin samaye pu?yaskandha? prasavi?yanti, pratigrahī?yanti, unmāda? sattvā anuprāpnuyu?cittavik?epa? vā gaccheyu?| api tu khalu puna? subhūte acintyo'tulyo'ya? dharmaparyāyastathāgatena bhā?ita?| asya acintya eva vipāka? pratikā?k?itavya?||16||

         atha khalvāyu?mān subhūtirbhagavantametadavocat-katha? bhagavan bodhisattvayānasa?prasthitena sthātavyam, katha? pratipattavyam, katha? citta? pragrahītavyam ? bhagavānāha-iha subhūte bodhisattvayānasa?prasthitena eva? cittamutpādayitavyam-sarve sattvā mayā anupadhi?e?e nirvā?adhātau parinirvāpayitavyā?| eva? sa sattvān parinirvāpya na ka?citsattva? parinirvāpito bhavati| tatkasya heto? ? sacetsubhūte bodhisattvasya sattvasa?jñā pravarteta, na sa bodhisattva iti vaktavya?| jīvasa?jñā vā yāvatpudgalasa?jñā vā pravarteta, na sa bodhisattva iti vaktavya?| tatkasya heto? ? nāsti subhūte sa ka?ciddharmo yo bodhisattvayānasa?prasthito nāma||

       tatki? manyase subhūte asti sa ka?ciddharmo yastathāgatena dīpa?karasya tathāgatasyāntikādanuttarā? samyaksa?bodhimabhisa?buddha? ? evamukte āyu?mān subhūtirbhagavantametadavocat- yathāha? bhagavato bhā?itasyārthamājānāmi, nāsti sa bhagavan ka?ciddharmo yastathāgatena dīpa?karasya tathāgatasyārhata? samyaksa?buddhasyāntikādanuttarā? samyaksa?bodhimabhisa?buddha?| evamukte bhagavānāyu?manta? subhūtimetadavocat-evametatsubhūte, evametat| nāsti subhūte sa ka?ciddharmo yastathāgatena dīpa?karasya tathāgatasyārhata? samyaksa?buddhasyāntikādanuttarā? samyaksa?bodhimabhisa?buddha?| sacetpuna? subhūte ka?ciddharmastathāgatenābhisa?buddho'bhavi?yat, na mā? dīpa?karastathāgato vyākari?yat-bhavi?yasi tva? mā?ava anāgate'dhvani ?ākyamunirnāma tathāgato'rhan samyaksa?buddha iti| yasmāttarhi subhūte tathāgatenārhatā samyaksa?buddhena nāsti sa ka?ciddharmo yo'nuttarā? samyaksa?bodhimabhisa?buddha?, tasmādaha? dīpa?kare?a tathāgatena vyāk?ta- bhavi?yasi tva? mā?ava anāgate'dhvani ?ākyamunirnāma tathāgato'rhan samyaksa?buddha| tatkasya heto? ? tathāgata iti subhūte bhūtatathatāyā etadadhivacanam| tathāgata iti subhūte anutpādadharmatāyā etadadhivacanam| tathāgata iti subhūte dharmocchedasyaitadadhivacanam| tathāgata iti subhūte atyantānutpannasyaitadadhivacanam| tatkasya heto? ? e?a subhūte anutpādo ya? paramārtha?| ya? ka?citsubhūte eva? vadet-tathāgatenārhatā samyaksa?buddhena anuttarā samyaksa?bodhirabhisa?buddheti, sa vitatha? vadet| abhyācak?īta mā? sa subhūte asatodg?hītena| tatkasya heto?- ? nāsti subhūte sa ka?ciddharmo yastathāgatena anuttarā? samyaksa?bodhimabhisa?buddha?| ya?ca subhūte tathāgatena dharmo'bhisa?buddho de?ito vā tatra na satya? na m??ā| tasmāttathāgato bhā?ate-sarvadharmā buddhadharmā iti| tatkasya heto? ? sarvadharmā iti subhūte adharmāstathāgatena bhā?itā?| tasmāducyante sarvadharmā buddhadharmā iti||

      tadyathāpi nāma subhūte puru?o bhavedupetakāyo mahākāya? ? āyu?mān subhūtirāha- yo'sau bhagava?stathāgatena puru?o bhā?ita upetakāyo mahākāya iti, akāya? sa bhagava?stathāgatena bhā?ita?| tenocyate upetakāyo mahākāya iti||

         bhagavānāha -evametatsubhūte| yo bodhisattva eva? vadet-aha? sattvān parinirvāpayi?yāmiti, na sa bodhisattva iti vaktavya?| tatkasya heto? ? asti subhūte sa ka?ciddharmo yo bodhisattvo nāma ? subhūtirāha-no hīda? bhagavan| nāsti sa ka?ciddharmo yo bodhisattvo nāma| bhagavānāha- sattvā? sattvā iti subhūte asattvāste tathāgatena bhā?itā?, tenocyante sattvā iti| tasmāttathāgato bhā?ate-nirātmāna? sarvadharmā nirjīvā ni?po?ā ni?pudgalā? sarvadharmā iti||

    ya? subhūte bodhisattva eva? vadet- aha? k?etravyūhānni?pādayi?yāmīti, sa vitatha? vadet| tatkasya heto? ? k?etravyūhā? k?etravyūhā iti subhūte avyūhāste tathāgatena bhā?itā?| tenocyante k?etravyūhā iti||

       ya? subhūte bodhisattvo nirātmāno dharmā nirātmāno dharmā ityadhimucyate, tathāgatenārhatā samyaksa?buddhena bodhisattvo mahāsattva ityākhyāta?||17||

       bhagavānāha-tatki? manyase subhūte-sa?vidyate tathāgatasya mā?sacak?u? ? subhūtirāha- evametadbhagavan, sa?vidyate tathāgatasya mā?sacak?u?| bhagavānāha-tatki? manyase subhūte sa?vidyate tathāgatasya divya? cak?u? ? subhūtirāha-evametadbhagavan, sa?vidyate tathāgatasya divya? cak?u?| bhagavānāha-tatki? manyase subhūte sa?vidyate tathāgatasya prajñācak?u? ? subhūtirāha-evametadbhagavan, sa?vidyate tathāgatasya prajñācak?u?| bhagavānāha-tatki? manyase subhūte sa?vidyate tathāgatasya dharmacak?u? ? subhūtirāha-evametadbhagavan, sa?vidyate tathāgatasya dharmacak?u?| bhagavānāha- tatki? manyase subhūte sa?vidyate tathāgatasya buddhacak?u? ? subhūtirāha-evametadbhagavan, sa?vidyate tathāgata buddhacak?u?|

       bhagavānāha-tatki? manyase subhūte yāvantyo ga?gāyā? mahānadyā? vālukā?, api nu tā vālukāstathāgatena bhā?itā? ? subhūtirāha-evametadbhagavan, evametat sugata| bhā?itāstathāgatena vālukā?| bhagavānāha-tatki? manyase subhūte yāvatyo ga?gāyā? mahānadyā? vālukā?, tāvatya eva ga?gānadyo bhaveyu?, tāsu vā vālukā?, tāvanta?ca lokadhātavo bhaveyu?, kaccidbahavaste lokadhātavo bhaveyu? ? subhūtirāha-evametadbhagavan, evametat sugata| bahavaste lokadhātavo bhaveyu?| bhagavānāha-yāvanta? subhūte te?u lokadhātu?u sattvā?, te?āmaha? nānābhāvā? cittadhārā? prajānāmi| tatkasya heto? ? cittadhārā cittadhāreti subhūte adhārai?ā tathāgatena bhā?itā, tenocyate cittadhāreti| tatkasya heto? ? atīta? subhūte citta? nopalabhyate| anāgata? citta? nopalabhyate| pratyutpanna? citta? nopalabhyate||18||

      tatki? manyase subhūte ya? ka?citkulaputro vā kuladuhitā vā ima? trisāhasramahāsāhasra? lokadhātu? saptaratnaparipūr?a? k?tvā tathāgatebhyo'rhadbhaya? samyaksa?buddhebhyo dāna? dadyāt, api nu sa kulaputro vā kuladuhitā vā tatonidāna? bahu pu?yaskandha? prasunuyāt ? subhūtirāha- bahu bhagavan, bahu sugata| bhagavānāha-evametatsubhūte, evametat| bahu sa kulaputro vā kuladuhitā vā tatonidāna? pu?yaskandha? prasunuyādaprameyamasa?khyeyam| tatkasya heto? ? pu?yaskandha? pu?yaskandha iti subhūte askandha? sa tathāgatena bhā?ita?| tenocyate pu?yaskandha iti| sacet puna? subhūte pu?yaskandho'bhavi?yat, na tathāgato'bhā?i?yat pu?yaskandha? pu?yaskandha iti||19||

      tatki? manyase subhūte rūpakāyaparini?pattyā tathāgato dra??avya? ? subhūtirāha-no hīda? bhagavan| na rūpakāyaparini?pattyā tathāgato dra??avya?| tatkasya heto? ? rūpakāyaparini?pattī rūpakāyaparini?pattiriti bhagavan aparini?pattire?ā tathāgatena bhā?itā| tenocyate rūpakāyaparini?pattiriti||

       bhagavānāha- tatki? manyase subhūte lak?a?asa?padā tathāgato dra??avya? ? subhūtirāha-no hīda? bhagavān| na lak?a?asa?padā tathāgato dra??avya?| tatkasya heto? ? yai?ā bhagavan lak?a?asa?pattathāgatena bhā?itā, alak?a?asa?pade?ā tathāgatena bhā?itā| tenocyate lak?a?asa?paditi||20||

      bhagavānāha- tatki? manyase subhūte api nu tathāgatasyaiva? bhavati-mayā dharmo de?ita iti ? subhūtirāha-no hīda? bhagavan tathāgatasyaiva? bhavati-mayā dharmo de?ita iti| bhagavānāha-ya? subhūte eva? vadet- tathāgatena dharmo de?ita iti, sa vitatha? vadet| abhyācak?īta mā? sa subhūte asatodg?hītena| tatkasya heto? ? dharmade?anā dharmade?aneti subhūte nāsti sa ka?ciddharmo yo dharmade?anā nāmopalabhyate||

      evamukte āyu?mān subhūtirbhagavantametadavocat-asti bhagavan kecitsattvā bhavi?yantyanāgate'dhvani pa?cime kāle pa?cime samaye pa?cimāyā? pañca?atyā? saddharmavipralope vartamāne, ya imāneva?rūpān dharmān ?rutvā abhi?raddhāsyanti| bhagavānāha- na te subhūte sattvā nāsattvā?| tatkasya heto? ? sattvā? sattvā iti subhūte sarve te subhūte asattvāstathāgatena bhā?itā?| tenocyante sattvā iti||21||

      tatki? manyase subhūte-api nu asti sa ka?ciddharma?, yastathāgatenānuttarā? samyaksa?bodhimabhisa?buddha? ? āyu?mān subhūtirāha-no hīda? bhagavan| nāsti sa bhagavan ka?ciddharmo yastathāgatenānuttarā? samyaksa?bodhimabhisa?buddha?| bhagavānāha-evametatsubhūte, evametat| a?urapi tatra dharmo na sa?vidyate nopalabhyate| tenocyate anuttarā samyaksa?bodhiriti||22||

       api tu khalu puna? subhūte sama? sa dharmo na tatra ka?cidvi?ama?| tenocyate anuttarā samyaksa?bodhiriti| nirātmatvena ni?sattvatvena nirjīvatvena ni?pudgalatvena samā sā anuttarā samyaksa?bodhi? sarvai? ku?alairdharmairabhisa?budhyate| tatkasya heto? ? ku?alā dharmā? ku?alā dharmā iti subhūte adharmā?caiva te tathāgatena bhā?itā?| tenocyante ku?alā dharmā iti||23||

         ya?ca khalu puna? subhute strī vā puru?o vā yāvantastrisāhasramahāsāhasre lokadhātau sumerava? parvatarājāna?, tāvato rā?īn saptānā? ratnānāmabhisa?h?tya tathāgatebhyo'rhadbhaya? samyaksa?buddhebhyo dāna? dadyāt, ya?ca kulaputro vā kuladuhitā vā ita? prajñāpāramitāyā dharmaparyāyādanta?a?catu?pādikāmapi gāthāmudg?hya parebhyo de?ayet, asya subhūte pu?yaskandhasya asau paurvaka? pu?yaskandha? ?atatamīmapi kalā? nopaiti, yāvadupani?adamapi na k?amate||24||

      tatki? manyase subhūte-api nu tathāgatasyaiva? bhavati-mayā sattvā? parimocitā iti? na khalu puna? subhūte eva? dra??avyam| tatkasya heto? ? nāsti subhūte ka?citsattvo yastathāgatena parimocita?| yadi puna? subhūte ka?citsattvo'bhavi?yadyastathāgatena parimocita? syāt, sa eva tathāgatasyātmagrāho'bhavi?yat, sattvagrāho jīvagrāha? pudgalagrāho'bhavi?yat| ātmagrāha iti subhūte agrāha e?a tathāgatena bhā?ita?| sa ca bālap?thagjanairudg?hīta?| bālap?thagjanā iti subhūte ajanā eva te tathāgatena bhā?itā?| tenocyante bālap?thagjanā iti||25||

       tatki? manyase subhūte-lak?a?asa?padā tathāgato dra??avya? ? subhūtirāha-no hīda? bhagavan| yathāha? bhagavato bhā?itasyārthamājānāmi, na lak?a?asa?padā tathāgato dra??avya?| bhagavānāha-sādhu sādhu subhūte, evametatsubhūte, evametadyathā vadasi| na lak?a?asa?padā tathāgato dra??avya?| tatkasya heto? ? sacetpuna? subhūte lak?a?asa?padā tathāgato dra??avyo'bhavi?yat, rājāpi cakravartī tathāgato'bhavi?yat| tasmānna lak?a?asa?padā tathāgato dra??avya?| āyu?mān subhutirbhagavantametadavocat-yathāha? bhagavato bhā?itasyārthamājānāmi, na lak?a?asa?padā tathāgato dra??avya?||

 

atha khalu bhagavā?stasyā? velāyāmime gāthe abhā?ata-

ye mā? rūpe?a cādrāk?urye mā? gho?e?a cānvagu?|

mithyāprahā?apras?tā na mā? drak?yanti te janā?||1||

 

dharmato buddho dra??avyo dharmakāyā hi nāyakā?|

dharmatā ca na vijñeyā na sā ?akyā vijānitum||2||26||

 

tatki? manyase subhūte lak?a?asa?padā tathāgatena anuttarā samyaksa?bodhirabhisa?buddhā? na khalu punaste subhūte eva? dra??avyam| tatkasya heto? ? na hi subhūte lak?a?asa?padā tathāgatena anuttarā samyaksa?bodhirabhisa?buddhā syāt| na khalu punaste subhūte ka?cideva? vadet-bodhisattvayānasa?prasthitai? kasyaciddharmasya vinā?a? prajñapta? ucchedo veti| na khalu punaste subhūte eva? dra??avyam| tatkasya heto? ? na bodhisattvayānasa?prasthitai? kasyaciddharmasya vinā?a? prajñapto noccheda?||27||

 

ya?ca khalu puna? subhūte kulaputro vā kuladuhitā vā ga?gānadīvālukāsamā?llokadhātūn saptaratnaparipūr?a? k?tvā tathāgatebhyo'rhadbhaya? samyaksa?buddhebhyo dāna? dadyāt, ya?ca bodhisattvo nirātmake?vanutpattike?u dharme?u k?ānti? pratilabhate, ayameva tatonidāna? bahutara? pu?yaskandha? prasavedaprameyamasa?khyeyam| na khalu puna? subhūte bodhisattvena mahāsattvena pu?yaskandha? parigrahītavya?| āyu?mān subhūtirāha- nanu bhagavan bodhisattvena pu?yaskandha? parigrahītavya? ? bhagavānāha-parigrahītavya? subhūte no grahītavya?| tenocyate parigrahītavya iti||28||

 

api tu khalu puna? subhūte ya? ka?cideva? vadet-tathāgato gacchati vā āgacchati vā ti??hati vā ni?īdati vā, ?ayyā? vā kalpayati, na me subhūte (sa) bhā?itasyārthamājānāti| tatkasya heto? ? tathāgata iti subhūte ucyate na kvacidgato na kuta?cidāgata?| tenocyate tathāgato'rhan samyaksa?buddha iti||29||

 

ya?ca khalu puna? subhūte kulaputro vā kuladuhitā vā yāvanti trisāhasramahāsāhasre lokadhātau p?thivīrajā?si, tāvatā? lokadhātūnāmeva?rūpa? ma?i? kuryāt yāvadevamasa?khyeyena vīrye?a tadyathāpi nāma paramā?usa?caya?, tatki? manyase subhūte-api nu bahu? sa paramā?usa?cayo bhavet ? subhūtirāha-evametadbhagavan, evametatsugata| bahu? sa paramā?usa?cayo bhavet| tatkasya heto? ? sacedbhagavan bahu? paramā?usa?cayo'bhavi?yat, na bhagavānavak?yat-paramā?usa?caya iti| tatkasya heto? ? yo'sau bhagavan paramā?usa?cayastathāgatena bhā?ita?, asa?caya? sa tathāgatena bhā?ita?| tenocyate paramā?usa?caya iti| ya?ca tathāgatena bhā?itastrisāhasramahāsāhasro lokadhāturiti, adhātu? sa tathāgatena bhā?ita?| tenocyate trisāhasramahāsāhasro lokadhāturiti| tatkasya heto? ? sacedbhagavan lokadhāturabhavi?yat, sa eva pi??agrāho'bhavi?yat| ya?caiva pi??agrāhastathāgatena bhā?ita?, agrāha? sa tathāgatena bhā?ita?| tenocyate pi??agrāha iti| bhagavānāha- pi??agrāha?caiva subhūte avyavahāro'nabhilāpya?| na sa dharmo nādharma?| sa ca bālap?thagjanairudg?hīta?||30||

 

tatkasya heto? ? yo hi ka?citsubhūte eva? vadet-ātmad???istathāgatena bhā?itā, sattvad???irjīvad???i? pudgalad???istathāgatena bhā?itā, api nu sa subhūte samyagvadamāno vadet ? subhūtirāha-no hīda? bhagavan, no hīda? sugata, na samyagvadamāno vadet| tatkasya heto? ? yā sā bhagavan ātmad???istathāgatena bhā?itā, ad???i? sā tathāgatena bhā?itā| tenocyate ātmad???iriti||

 

bhagavānāha-eva? hi subhūte bodhisattvayānasa?prasthitena sarvadharmā jñātavyā dra??avyā adhimoktavyā?| tathāca jñātavyā dra??avyā adhimoktavyā?, yathā na dharmasa?jñāyāmapi pratyupati??hennādharmasa?jñāyām| tatkasya heto? ? dharmasa?jñā dharmasa?jñeti subhūte asa?jñai?ā tathāgatena bhā?itā| tenocyate dharmasa?jñeti||31||

 

ya?ca khalu puna? subhūte bodhisattvo mahāsattvo'prameyānasa?khyeyā?llokadhātūn saptaratnaparipūr?a? k?tvā tathāgatebhyo'rhadbhaya? samyaksa?buddhebhyo dāna? dadyāt, ya?ca kulaputro vā kuladuhitā vā ita? prajñāpāramitāyā dharmaparyāyādanta?a?catu?pādikāmapi gāthāmudg?hya dhārayedde?ayedvācayet paryavāpnuyāt, parebhya?ca vistare?a sa?prakā?ayet, ayameva tatonidāna? bahutara? pu?yaskandha? prasunuyādaprameyamasa?khyeyam| katha? ca sa?prakā?ayet ? tadyathākā?e-

 

tārakā timira? dīpo māyāva?yāya budbudam|

svapna? ca vidyudabhra? ca eva? dra??avya sa?sk?tam||

tathā prakā?ayet, tenocyate sa?prakā?ayediti||

 idamavocadbhagavān āttamanā?| sthavirasubhūtiste ca bhik?ubhik?u?yupāsakopāsikāste ca bodhisattvā? sadevamānu?āsuragandharva?ca loko bhagavato bhā?itamabhyanandanniti||32||

            ||āryavajracchedikā bhagavatī prajñāpāramitā samāptā||